Sep 17, 2014

Meaning of Jyotirlinga Poem





Sanskrittransliterationtranslation
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।Saurāṣṭre Somanāthaṃ ca Śrīśaile MallikārjunamSomanath in Saurashtra and Mallikarjunam in Srisailam.
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥Ujjayinyāṃ Mahākālam Oṅkāram AmaleśvaramMahakaal in Ujjain, Omkareshwar in Amleshwar.
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।Paralyāṃ Vaidyanāthaṃ ca Ḍākinyāṃ BhīmaśaṅkaramVaidyanath in Paralya and Bhimashankaram in Dakinya.
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥Setubandhe tu Rāmeśaṃ Nāgeśaṃ DārukāvaneRameshwaram (Rameshwaram) in Sethubandh, Nagesham (Nageshwar) in Darauka-Vana.
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।Vārāṇasyāṃ tu Viśveśaṃ Tryambakaṃ GautamītaṭeVishwa-Isham (Vishvanath) in Varanasi, Triambakam at bank of the river Gautami.
हिमालये तु केदारं घुश्मेशं च शिवालये॥Himālaye tu Kedāraṃ Ghuśmeśaṃ ca ŚivālayeKedar (Kedarnath) in Himalayas and Gushnesh (Grishneshwar) in Shivalaya (Shiwar).
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥOne who recites these Jyotirlingas every evening and morning.
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥saptajanmakṛtaṃ pāpaṃ smaraṇena vinaśyatiis relieved of all sins committed in past seven lives.

Key Words :  List of Jyotirlingas in IndiaHistory of JyotirlingamJyotirlingam Poem, Poem in Telugu, Poem in English